सूत्रच्छेदः
कर्मन्द-कृशाश्वात् (पञ्चम्येकवचनम्) , इनिः (प्रथमैकवचनम्)
सम्पूर्णसूत्रम्
Will be updated soon
सूत्रार्थः
Will be updated soon.
One-line meaning in English
Will be updated soon.
काशिकावृत्तिः
भिक्षुनटसूत्रयोः इत्येव। कर्मन्दकृशाश्वशब्दाभ्याम् इनिः प्रत्ययो भवति तेन प्रोक्तम् इत्येतस्मिन् विषये यथासङ्ख्यं भिक्षुनटसूत्रयोरभिधेययोः। अणो ऽपवादः। अत्र अपि तद्विषयतार्थं छन्दोग्रहणम् अनुवर्त्यम्। कर्मन्देन प्रोक्तम् अधीयते कर्मन्दिनो भिक्षवः। कृशाश्विनो नटाः। भिक्षुनटसूत्रयोः इत्येव, कार्मन्दम्। कार्शाश्वम्।
Text Unavailable. Please use feedback link below to provide the text if you have.
Text Unavailable. Please use feedback link below to provide the text if you have.
सिद्धान्तकौमुदी
भिक्षुनटसूत्रयोरित्येव । कर्मन्देन प्रोक्तमधीयते कर्मन्दिनो भिक्षवः । कृशाश्विनो नटाः ॥
कर्मन्दकृशाश्वादिनिः - कर्मन्द । कर्मन्देन प्रोक्तं भिक्षुसूत्रमित्यर्थे, कृशाओन प्रोक्तं नटसूत्रमित्यर्थे च तृतीयान्तादिनिः स्यादिति यावत् । प्रत्यये अन्त्य इकार उच्चारणार्थः । कर्मन्दशब्दादिनिः । ततोऽध्येत्रणो लुक् । एवंकृशाइआनः॑ ।
कर्मन्दकृशाश्वादिनिः - कर्मन्द । इहापि छन्दोनुवृत्त्यादि प्राग्वत् । भिक्षुनटसुत्रयोः किम् । कार्मन्दम् । कार्शआम् ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
Text Unavailable. Please use feedback link below to provide the text if you have.