`पैङ्गीयाः, प्रौष्ठीयाः`इति। प्राच्यगोत्रोदाहरणम्। `काशीयाः,पाशीयाः`इति। भरतगोत्रोदाहरणम्। `कथम्` इत्यादि चोद्यम्। `नैतदस्ति` इति परिहारः। उभयञ्चैतत्,तदुदाहरणम्। उभयञ्चैतदनुगतार्थम्। ननु च भरताः प्राच्या एव,ततः प्राच्यग्रहणेनैव तेषां ग्रहणं भविष्यति, तत्किमर्थं तेषांस्वशब्देनोपादानम्? इत्यत आह-- `ज्ञापकादन्यत्र` इत्यादि। क्वान्यत्र? `बह्वच इञः प्राच्यभरतेषु`
2|4|66 इत्यत्र॥