`ज्ञीप्स्यमानः` इति। `मारणतोषणनिशामनेषु ज्ञा` (धातुपाठः-811) इति घटादिषु पठते। तस्मात् निशामने ज्ञाने वत्र्तमानात् हेतुमण्णिच्। अथ वा `ज्ञप मिच्च` (धातुपाठः-1624) इति चुरादौ पठते। तस्माच्चुरादिणिच्, मित्त्वात् ह्यस्वत्वम्, सन्, द्विर्वचनम्, `आप्ज्ञप्यृधामीत्`
7|4|55 इतीत्वम्, `अत्र लोपऽभ्यासस्य`
7|4|58 इत्यभ्यासलोपः, कर्मणि लकारः, शानच् यक्, `अतो लोपः`
6|4|48 । `श्लाघते` इति। `श्लाघु कत्थने` (धातुपाठः-115) अनुदात्तेत्। `{ह्नुते- काशिका, `निह्नुते-पदमञ्जरी।} अपह्नते` इति। `ह्नुङ अपनयने` (धातुपाठः-1082), आदादिकः। `तिष्ठते` इति। `प्रकाशनस्थेयाख्ययोश्च`
1|3|23 इति तङ। `शपते` इति। `{शप आक्रोशे- धातुपाठः-} शप उपलम्भने` (धातुपाठः-1000) इत्यनेनोपलसंख्यानन तङ॥